stotra set - 3
पंचायुध
स्तोत्रम्
द्वादशनाम
पंजरम्
श्री नृसिंहाष्टोत्तर
शतनाम स्तोत्रम्
श्री लक्ष्मीनृसिंह
करावलम्ब स्तोत्रम्
चतुःस्लोकी
नन्दनन्दन
कृष्णाष्टकम्
स्लोक द्वयं
स्लोक त्रयं

OM
श्री लक्ष्मीनृसिंह परब्रह्मणे नमः ।
श्री पद्मावती समेत वेङ्कटेशाय नमः ।
श्री विष्णवे परमात्मने नमः ।
श्रीमते रामानुजाय नमः ।
श्री निगमान्त महा देशिकाय नमः ।
श्री सायिराम् ।


img

अस्मद् गुरुभ्यो नमः ।
अस्मत्परम गुरुभ्यो नमः ।
अस्मत्सर्व गुरुभ्यो नमः ।
श्रीमते श्री आदिवण् शठकोप यतीन्द्र महा देशिकाय नमः ।

यस्याभवद्भक्त जनार्तिहन्तुः
पितृत्वमन्येष्वविचार्य तूर्णम् ।
स्तम्भेऽवतारस्तमनन्यलभ्यं
लक्ष्मी नृसिंहं शरणं प्रपद्ये ॥

श्रीमान् वेङ्कट नाथार्यः कवितार्किक केसरी ।
वेदान्ता चार्य वर्योमे सन्निधत्तां सदाहृदि ॥

गुरुभ्यस्तद् गुरुभ्यश्च नमोवाकमधीमहे ।
वृणीमहे च तत्राद्यौ दम्पती जगतां पती ॥

श्रीमन्नभीष्ठ वरद ।
त्वामस्मि शरणं गतः ॥

स्वशेष भूतेन मया स्वीयैः सर्व परिच्छदैः ।
विधातुं प्रीतमात्मानं देवः प्रक्रमते स्वयम् ।

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशान्तये ॥

यस्य द्विरद वक्त्राद्याः पारिषद्याः परःशतम् ।
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥


पंचायुध स्तोत्रम्

      स्फुरत्सहस्रार शिखातितीव्रं सुदर्शनं भास्करकोटितुल्यम् .
      सुरद्विषां प्राणविनाशि विष्णोःचक्रं सदाऽहं शरणं प्रपद्ये .. 1 ..

      विष्णोर्मुखोत्थानिल पूरितस्य यस्य ध्वनिर्दानवदर्प हन्ता .
      तं पांचजन्यं शशिकोटिशुभ्रं शंखं सदाऽहं शरणं प्रपद्ये .. 2 ..

      हिरण्मयीं मेरुसमान सारां कौमोदकीं दैत्यकुलैक हन्त्रीम् .
      वैकुण्ठ वामाग्र कराभिमृष्टां गदां सदाऽहं शरणं प्रपद्ये .. 3 ..

      रक्षोऽसुराणां कठिनोग्र कण्ठच्छेदक्षरच्छोणित दिग्धधारम् .
      तं नन्दकं नाम हरेः प्रदीप्तं खड्गं सदाऽहं शरणं प्रपद्ये .. 4 ..

      यज्ज्या निनाद श्रवणात्सुराणां चेतांसि निर्मुक्त भयानि सद्यः .
      भवन्ति दैत्याऽशनि बाण वर्षि शार्ङ्गं सदाऽहं शरणं प्रपद्ये .. 5 ..

      इमं हरेः पंचमहायुधानां स्तवं पठेद्योऽनुदिनं प्रभाते .
      समस्तदुःखानिभयानि सद्यः पापानि नश्यन्ति सुखानि सन्ति .. 6 ..

      वने रणे शत्रुजलाग्नि मध्ये यदृच्छयापत्सु महा भयेषु .
      इदं पठंस्तोत्र मनाकुलात्मा सुखी भवेत्तत्कृत सर्वरक्षः .. 7 ..
* * * * *


द्वादशनाम पंजरम्

      पुरस्तात् केशवः पातु चक्री जांबूनद प्रभः .
      पश्चान्नारायणः शंखी नीलजीमूत सन्निभः .. 1 ..

      इन्दीवरदल श्यामो माधवोर्ध्वं गदाधरः .
      गोविन्दो दक्षिणे पर्श्वे धन्वीइ चन्द्रप्रभो महान् .. 2 ..

      उत्तरे हलभृद्विष्णुः पद्मकिंजल्क सन्निभः .
      आग्नेय्या मरविन्दाभो मुसली मधुसूदनः .. 3 ..

      त्रिविक्रमः खड्गपाणिर्नि ऋत्यां ज्वलनप्रभः .
      वायव्यां वामनो वज्री तरुणादित्य दीप्तिमान् .. 4 ..

      ऐशान्यां पुण्डरीकाक्षः श्रीधरः पट्टसायुधः .
      विद्युत्प्रभो हृषीकेशः स बाह्यान् दिशि मुद्गरी .. 5 ..

      हृत्पद्मे पद्मनभो मे सहस्रार्क सम प्रभः.
      सर्वायुधः सर्वशक्तिः सर्वज्ञः सर्वतोमुखः .. 6 ..

      इन्द्रगूपक संकाशः पाशहस्तोऽपराजितः .
      स बाह्याभ्यन्तरं देहं व्याप्य दामोदरः स्थितः .. 7 ..

      एवं सर्वत्र मच्छिद्रं नामद्वादश पंजरम् .
      प्रविष्टोऽहं न मे किंचिद्भयमस्ति कदाचन .. 8 ..
      || bhayannaasti kadaachana oM nama iti ||

      आपदामपहर्तारं दातारं सर्वसंपदाम् .
      लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् .. 9 ..
                आपदामपहर्तारं ……………………………..

      आर्ताना मार्तिहन्तारं भीतानां भीतिनाशनम् .
      द्विषतां कालदण्डं तं रामचन्द्रं नमाम्यहम् .. 10 ..

      नमः कोदण्डहस्ताय सन्धीकृत शराय च .
      खण्डिताखिल दैत्याय रामायापन्निवारिणे .. 11 ..

      raamaaya raamabhadraaya raamachandraaya vedhase .
      रघुनाथाय नाथाय सीतायाः पतये नमः .. 12 ..

      अग्रतः पृष्ठतश्चैव पार्श्वतश्च महाबलौ .
      आकर्ण पूर्ण धन्वानौ रक्षेतां रामलक्ष्मणौ .. 13 ..

      सन्नद्धः कवची खड्गी चापबाणधरो युवा .
      गच्छन्ममाग्रतो नित्यं रामः पातु सलक्ष्मणः .. 14 ..

      अच्युतानन्त गोविन्द नामोच्चारण भेषजात् .
      नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् .. 15 ..

      सत्यं सत्यं पुनस्सत्यमुद्धृत्य भुजमुच्यते .
      वेदाच्छास्त्रं परं नास्ति न दैवं केशवात् परम् .. 16 ..

      shariire jarjhariibhuute vyaadhigraste kalebare .
      औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः .. 17 ..

      आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः .
      इदमेकं सुनिष्पन्नं ध्येयो नारायणस्सदा .. 18 ..

      कायेन वाचा मनसेन्द्रियैर्वा
      बुद्ध्यात्मना वा प्रकृतेःस्वभावात् .
      करोमि यद्यत् सकलं परस्मै
      श्रीमन्नारायणायेति समर्पयामि .. 19 ..

      यदक्षरपदभ्रष्टं मात्रा हीनन्तु यद्भवेत्
      तत्सर्वं क्षम्यतां देव नारायण नमोऽस्तु ते
      विसर्ग बिन्दु मात्राणि पदपादाक्षराणि च
      nyuunaani chaatiriktaani kshamasva purushhottama .. 20 ..

* * * * *
img

img

श्री नृसिंहाष्टोत्तर
शतनाम स्तोत्रम्



      श्री नृसिंहो महासिंहो दिव्यसिंहो महाबलः .
      उग्रसिंहो महादेव उपेन्द्रश्चाग्निलोचनः .. 1 ..

      रौद्र श्शौरिर्महावीर स्सुविक्रम पराक्रमः .
      हरिकोलाहलश्चक्री विजयश्चाजयोऽव्ययः .. 2 ..

      दैत्यान्तकः परब्रह्माप्यघोरो घोरविक्रमः .
      ज्वालामुखो ज्वालमाली महाज्वालो महाप्रभुः .. 3 ..

      निटिलाक्ष स्सहस्राक्षो दुर्निरीक्ष्यः प्रतापनः .
      महादंष्ट्रायुधः प्राज्ञो हिरण्यकनिषूदनः .. 4 ..

      चण्डकोपी सुरारिघ्न स्सदार्तिघ्न स्सदाशिवः .
      गुणभद्रो महाभद्रो बलभद्र स्सुभद्रकः .. 5 ..

      कराळो विकराळश्च विकर्ता सर्वकर्तृकः .
      भैरवाडंबरो दिव्यश्चागम्य स्सर्वशत्रुजित् .. 6 ..

      अमोघास्त्र श्शस्त्रधरो हव्यकूटस्सुरेश्वरः .
      सहस्रबाहुर्वज्रनख स्सर्वसिद्धिर्जनार्दनः .. 7 ..

      अनन्तो भगवान्स्थूलश्चागम्यश्च परावरः .
      सर्वमन्त्रैक रूपश्च सर्वयन्त्र विदारणः .. 8 ..

      अव्ययः परमानन्दः कालजित् खग वाहनः .
      भक्तातिवत्सलोऽव्यक्त स्सुव्यक्त स्सुलभ स्सुचिः .. 9 ..

      लोकैकनायकस्सर्व श्शरणागतवत्सलः .
      धीरोधरश्च सर्वज्ञो भीमो भीमपराक्रमः .. 10 ..

      देवप्रियोनुतः पूज्यो भवहृत् परमेश्वरः .
      श्रीवत्सवक्षः श्रीवासो विभुस्संकर्षणः प्रभुः .. 11 ..

      त्रिविक्रमस्त्रिलोकात्मा काल स्सर्वेश्वरेश्वरः .
      विश्वंभरः स्थिराभार्यश्चाच्युतः पुरुषोत्तमः .. 12 ..

      अधोक्षजोऽक्षयः सेव्यो वनमाली प्रकम्पनः .
      गुरुर्लोकगुरुःस्राष्टा परंज्योतिः परायणः .. 13 ..

      ज्वालाहोबिल मालोल क्रोढ कारञ्ज भार्गवाः .
      योगानन्दश्छत्रवटः पवना नवमूर्तयः .. 14 ..

* * * * *
img

श्री लक्ष्मीनृसिंह
करावलम्ब स्तोत्रम्
      श्रुति स्मृति पुराणानां आलयं करुणालयम् .
      नमामि भगवत्पाद शंकरं लोक शंकरम् ..

      श्रीमत्पयोनिधि निकेतन चक्रपाणे
      भोगींद्र भोग मणिरञ्जित पुण्यमूर्ते .
      योगीश शाश्वत शरण्य भवाब्धिपोत
      लक्ष्मीनृसिंह मम देहि करावलम्बम् .. 1 ..

      ब्रह्मेन्द्र रुद्र मरु दर्क किरीटकोटि
      संघट्टि तांघ्रि कमलामल कांति कांत .
      लक्ष्मी लसत्कुच सरोरुह राजहंस
      लक्ष्मीनृसिंह मम देहि करावलम्बम् .. 2 ..

      संसार दाव दहनाकुल भीकरोरु
      ज्वालावळीभि रभिदग्ध तनूरुहस्य .
      त्वत्पादपद्म सरसीं शरणागतस्य
      लक्ष्मीनृसिंह मम देहि करावलम्बम् .. 3 ..

      संसार जालपतितस्य जगन्निवास
      सर्वेन्द्रियार्थ बडिशाघ्र झषोपमस्य .
      प्रोत्थंभित प्रचुर तालुक मस्तकस्य
      लक्ष्मीनृसिंह मम देहि करावलम्बम् .. 4 ..

      संसार कूप मतिघोर मगाधमूलं
      संप्राप्य दुःखशत सर्प समाकुलस्य .
      दीनस्य देव कृपया परमागतस्य
      लक्ष्मीनृसिंह मम देहि करावलम्बम् .. 5 ..

      संसार भीकर करीन्द्र कराभिघात
      निष्पीड्य मानवपुष स्सकलार्ति नाश .
      प्राणप्रयाण भवभीति समाकुलस्य
      लक्ष्मीनृसिंह मम देहि करावलम्बम् .. 6 ..

      संसार सर्प विषदिग्ध महोग्र तीव्र
      दंष्ट्राग्र कोटि परिदष्ट विनष्टमूर्तेः .
      naagaari vaahana sudhaabdhi nivaasa shaure
      लक्ष्मीनृसिंह मम देहि करावलम्बम् .. 7 ..

      सांसार वृक्ष मघबीज मनन्तकर्म
      शाखाजुतं करणपत्र मनंगपुष्पम् .
      आरुह्य दुःखजलधौ पततो दयाळो
      लक्ष्मीनृसिंह मम देहि करावलम्बम् .. 8 ..

      संसार सागर विशाल कराळ काल
      nakra graha grasita nigraha vigrahasya
      व्यग्रस्य राग निशयोर्मि निपीडितस्य
      लक्ष्मीनृसिंह मम देहि करावलम्बम् .. 9 ..

      संसार सागर निमज्जन मुह्यमानं
      दीनं विलोकय विभो करुणानिधे माम् .
      प्रह्लादखेद परिहार कृतावतार
      लक्ष्मीनृसिंह मम देहि करावलम्बम् .. 10 ..

      संसार घोर गहने चरतो मुरारे
      मारोग्र भीकर मृग प्रचुहार्थितस्य
      aartasya matsara nidaagha nipiiditasya
      लक्ष्मीनृसिंह मम देहि करावलम्बम् .. 11 ..

      लक्ष्मीपते कमलनाभ सुरेश विष्णो
      यज्ञेश यज्ञ मधुसूदन विश्वरूप .
      ब्रह्मण्य केशव जनार्दन वासुदेव
      लक्ष्मीनृसिंह मम देहि करावलम्बम् .. 12 ..

      अन्तस्य मे हृत विवेक महाधनस्य
      चोरैर्महो बलिभिरिन्द्रिय नामधेयैः .
      mohaandha kaara kuhare vinipaatitasya
      लक्ष्मीनृसिंह मम देहि करावलम्बम् .. 13 ..

      प्रह्लाद नारद पराशर पुण्डरीक
      व्यासादि भागवत पुङ्गव हृन्निवास .
      भक्तानुरक्त परिपालन पारिजात
      लक्ष्मीनृसिंह मम देहि करावलम्बम् .. 14 ..

      लक्षीनृसिंह चरणाब्ज मधुव्रतेन
      स्तोत्रं कृतं शुभकरं भुवि शंकरेण .
      ए तत् पठन्ति मनुजाः हरिभक्ति युक्ताः
      ते यान्ति तत्पद सरोजमखण्ट रूपम् .. 15 ..

      कायाधव परित्राण
      भावित स्तंभ जन्मने .
      ब्रह्मेन्द्रादिस्तुताय स्यात्
      श्रीनृसिंहाय मङ्गळम् .. ..
श्रीमत् शङ्कराचार्य विरचित
श्री लक्ष्मीनृसिंह करावलम्ब स्तोत्रं समाप्तम्

कवितार्किकसिंहाय कल्याणगुणशालिने .
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ..

|| सर्वं श्री कृष्णार्पणमस्तु ॥

* * * * *
img

पंचायुध
स्तोत्रम्
द्वादशनाम
पंजरम्
श्री नृसिंहाष्टोत्तर
शतनाम स्तोत्रम्
श्री लक्ष्मीनृसिंह
करावलम्ब स्तोत्रम्
चतुःस्लोकी
नन्दनन्दन
कृष्णाष्टकम्
स्लोक द्वयं
स्लोक त्रयं





    These pages are maintained
    as a small step in fostering
    sanaatana saampradaayam.

    ITRANS transliteration scheme has been generally followed for all Sanskrit words written in Roman script, and adapted where appropriate, for easy reading.


    These pages do not represent the official views of
    any group or organization.

    img and img Netscape

    TRIPOD
    Get your own Free Home Page

    img Go To: stotraas list