stotra set - 3
पंचायुध
स्तोत्रम्
द्वादशनाम
पंजरम्
श्री नृसिंहाष्टोत्तर
शतनाम स्तोत्रम्
श्री लक्ष्मीनृसिंह
करावलम्ब स्तोत्रम्
चतुःस्लोकी
नन्दनन्दन
कृष्णाष्टकम्
स्लोक द्वयं
स्लोक त्रयं

OM
श्री लक्ष्मीनृसिंह परब्रह्मणे नमः ।
श्री पद्मावती समेत वेङ्कटेशाय नमः ।
श्री विष्णवे परमात्मने नमः ।
श्रीमते रामानुजाय नमः ।
श्री निगमान्त महा देशिकाय नमः ।
श्री सायिराम् ।


चतुःस्लोकी
img

चतुःस्लोकी
भगवद्यामुनमुनिभिरनुगृहीता
यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मषः ।
वस्तुतामुपयातोऽहं यामुनेयं नमामि तम् ॥

स्वादयन्निह सर्वेषां त्रय्यन्तार्थं सुदुर्ग्रहम् ।
स्तोत्रयामास योगीन्द्रस्तं वन्दे यामुनाह्वयम् ॥

नमो नमो यामुनाय यामुनाय नमो नमः ।
नमो नमो यामुनाय यामुनाय नमो नमः ॥
      
      कान्तस्ते पुरुषोत्तमः फणिपतिः शय्याऽसनं वाहनं
      vedaatmaa vihageshvaro yavanikaa maayaa jaganmohinii |
      ब्रह्मेशादिसुरव्रजः सदयितः त्वद्दासदासीगणः
      श्रीरित्येव च नाम ते भगवति ! ब्रूमः कथं त्वां वयम् ॥ 1 ॥
      
      यस्यास्ते महिमानमात्मन इव त्वद्वल्लभोऽपि प्रभुः
      नालं मातुमियत्तया निरवधिं नित्यानुकूलं स्वतः ।
      तां त्वां दास इति प्रपन्न इति च स्तोष्याम्यहं निर्भयः
      लोकैकेश्वरि ! लोकनाथदयिते ! दान्ते दयां ते विदन् ॥ 2 ॥
      
      ईषत् त्वत्करुणानिरीक्षणसुधासन्धुक्षणाद्रक्ष्यते
      नष्टं प्राक् तदलाभतस्त्रिभुवनं संप्रत्यनन्तोदयम् ।
      श्रेयो न ह्यरविन्दलोचनमनःकान्ताप्रसादादृते
      संसृत्यक्षरवैष्णवाध्वसु नृणां संभाव्यते कर्हिचित् ॥ 3 ॥
      
      शान्तानन्तमहाविभूति परमं यद् ब्रह्म रूपं हरेः
      मूर्तं ब्रह्म ततोऽपि तत्प्रियतरं रूपं यदत्यद्भुतम् ।
      यान्यन्यानि यथासुखं विहरतो रूपाणि सर्वाणि ता -
      न्याहुः स्वैरनरूपरूपविभवैर्गाढोपगूढानि ते ॥ 4 ॥
      
      आकार त्रयसंपन्नां अरविन्द निवासिनीम् ।
      अशेष जगदीशित्रीं वन्दे वरद वल्लभाम् ॥
      
इति भगवद्यामुनमुनिभिरनुगृहीत चतुःश्लोकी
* * * * *
img

img

नन्दनन्द श्रीकृष्णाष्टकम्
      
      भजे व्रजैकमंडनं समस्तपापखण्डनं
      स्वभक्तचित्तरंजनं सदैव नन्दनन्दनम् ।
      सुपिच्छगुच्छ-मस्तकं सुनादवेणुहस्तकं
      अनंगरंगसागरं नमामि कृष्ण-नागरम् ॥ 1 ॥
      
      मनोज-गर्वमोचनं विशाल-लोल-लोचनं
      विधूतगोपशोचनं नमामि पद्मलोचनम् ।
      करारविन्दभूवरं स्मितावलोकसुन्दरं
      महेन्द्रमानदारणं नमामि कृष्णवारणम् ॥ 2 ॥
      
      कदंबसूनकुण्डलं सचारुगण्डमण्डलं
      व्रजांगनैकवल्लभं नमामि कृष्ण-दुर्लभम् ।
      yashodayaa samodayaa sagopayaa sanandayaa
      युतं सुखैकदायकं नमामि गोपनायकम् ॥ 3 ॥
      
      सदैव पादपंकजं मदीयमानसे निजं
      दधानमुत्तमालकं नमामि नन्दबालकम् ।
      समस्तदोष-शोषणं समस्तलोकपोषणं
      समस्तगोप-मानसं नमामि कृष्णलालसम् ॥ 4 ॥
      
      भुवो भरावतारकं भवाब्धिकर्णधारकं
      यशोमती-किशोरकं नमामि दुग्धचोरकम् ।
      दृगन्तकान्तभंगिनं सदासदालसंगिनं
      दिनेदिने नवं नवं नमामि नन्दसंभवम् ॥ 5 ॥
      
      गुणाकरं सुखाकरं कृपाकरं कृपावरं
      सुरद्विष-न्निकन्दनं नमामि गोपनन्दनम् ।
      नवीनगोपनागरं नवीनकेलि-लंपटं
      नमामि मेघसुन्दरं तडित्प्रभालसत्पटम् ॥ 6 ॥
      
      समस्तगोपनन्दनं हृदंबुजैकमोहनं
      नमामि कुंजमध्यगं प्रसन्नभानुशोभनम् ।
      निकाम-कामदायकं दृगन्तचारु-सायकं
      रसालवेणु-गायकं नमामि कुंजनायकम् ॥ 7 ॥
      
      विदग्ध-गोपिका-मनो-मनोज्ञतल्प-शायिनं
      नमामि कुंजकानने प्रवृद्ध-वह्नि-पायिनम् ।
      यदा तदा यथा तथा तथैव कृष्णसत्कथा
      मया सदैव गीयतां तथा कृपा विधीयताम् ।
      प्रमाणिकाष्टकद्वयं जपत्यधीत्य यः पुमान्
      भवेत् स नन्दनन्दने भवे भवे सुभक्तिमान् ॥ 8 ॥
      
|| इति श्रीशंकराचार्यविरचितं श्रीकृष्णाष्टकं ॥
* * * * *
img


श्लोक द्वयं श्लोक त्रयं
गजेन्द्र मोक्षम्
      ग्राहग्रस्ते गजेन्द्रे रुवति सरभसं तार्क्ष्य मारुह्य धावन् व्याघूर्णन् माल्यभूषा वसन परिकरो मेघ गंभीर घोषः । आबिभ्राणो रथाङ्गं शरमसि मभयं शङ्ख चापौ सखेटौ हस्तैः कौमोदकी मप्यवतु हरिरसा वंहसां संहतेर्नः ॥ नक्राक्रान्ते करीन्द्रे मुकुळित नयने मूल मूलेतिखिन्ने नाहं नाहं नचाहं न च भवति पुनस्तादृशो मादृशेषु इत्येवं त्यक्तहस्ते सपदि सुरगणे भाव शून्ये समस्ते मूलं यत्प्रादुरासीत् स दिशतु भगवान् मङ्गळं सन्ततं नः ॥
श्लोकत्रयम्
      प्रातः स्मरामि भवभीति महार्ति शान्त्यै नारायणं गरुड वाहन मञ्जनाभम् । ग्राहाभि भूत मदवारण मुक्ति हेतुं चक्रायुधं तरुण वारिज पत्रनेत्रम् ॥ प्रातर्नमामि मनसा वचसा च मूर्ध्ना पादारविन्द युगळं परमस्य पुंसः । नारायणस्य नरकार्णव तारणस्य पारायण प्रवण विप्र परायणस्य ॥ प्रातर्भजामि भजता मभयं करं तं प्राक् सर्व जन्म कृत पाप भयापनुत्यै । यो ग्राहवक्त्र पतितान्घ्रि गजेन्द्र घोर शोक प्रणाशन करो धृत शङ्ख चक्रः ॥ श्लोकत्रयमिदं पुण्यं प्रातरुत्थाय यः पठेत् लोकत्रय गुरुस्तस्मै दध्यादात्मपदं हरिः ॥
|| इति श्लोक द्वयं श्लोक त्रयम् ॥
* * * * *
img

पंचायुध
स्तोत्रम्
द्वादशनाम
पंजरम्
श्री नृसिंहाष्टोत्तर
शतनाम स्तोत्रम्
श्री लक्ष्मीनृसिंह
करावलम्ब स्तोत्रम्
चतुःस्लोकी
नन्दनन्दन
कृष्णाष्टकम्
स्लोक द्वयं
स्लोक त्रयं





    These pages are maintained
    as a small step in fostering
    sanaatana saampradaayam.

    ITRANS transliteration scheme has been generally followed for all Sanskrit words written in Roman script, and adapted where appropriate, for easy reading.


    These pages do not represent the official views of
    any group or organization.

    img and img Netscape

    TRIPOD
    Get your own Free Home Page

    img Go To: stotraas list