अनुष्टानं - 2
दर्श
श्राद्धं
महालय
श्राद्धं
प्रत्याब्दीक
श्राद्धं

OM
श्री लक्ष्मीनृसिंह परब्रह्मणे नमः ।
श्री पद्मावती समेत वेङ्कटेशाय नमः ।
श्री विष्णवे परमात्मने नमः ।
श्रीमते रामानुजाय नमः ।
श्री निगमान्त महा देशिकाय नमः ।
श्री सायिराम् ।


महाळय श्राद्धं

Significance of mahaaLaya shraaddhaM (mahaaLayaM)

mahaaLaya shraaddha should be performed by those who are obliged to perform amaavaasyaa tarpaNa. mahaaLaya paksha is the krishNa paksha which precedes mahaaLaya amaavaasyaa and occurs during simha/kanyaa months (Tamil months of aavaNi/puraTTasi). mahaaLaya shraaddha (also called mahaaLaya tarpaNaM or simply mahaaLayaM) is performed on a suitable day during this paksha. ashhTami tithi which occurs during this paksha is known as madhyaashhTami. bharaNi nakshtra which falls during this paksha is known as mahaa bharani. Most people prefer one of these two days for performing mahaaLayaM. Several people prefer the parent's tithi day.

mahaaLayaM is performed somewhat similar to amaavasyaa darsha shraaddha with the addition of a third set of bhugnaa(s) between the pitR^i and maatR^i vargaa(s) for invoking sarve kaaruNya pitR^ii(s). The concept of pitR^i loka is quite interesting and fascinating. There is a lot of oral tradition passed on by our elders and there is privately circulated written literature on this subject based on what one would consider to be authentic information. This will be a future topic for a separate webpage. It is believed that during the mahaaLaya paksha all our pitR^ii(s), whichever plane of spiritual progress they may have reached, come over to receive our oblation during mahaaLayaM and it is for these pitR^ii(s) that the third set of bhugnaa(s) are placed.

If you are performing mahaaLayaM for the first time, please seek the guidance of someone who knows the procedure and then follow the routine herein.


      आचमन - प्राणायम - संकल्प

      आचमनम्
      अच्युताय नमः, अनन्ताय नमः, गोविन्दाय नमः
      केशवाय नमः, नारायणाय नमः
      माधवाय नमः, गोविन्दाय नमः
      विष्णवे नमः, मधुसूदनाय नमः
      त्रिविक्रमाय नमः, वामनाय नमः
      श्रीधराय नमः, हृषीकेशाय नमः
      पद्मनाभाय नमः, दामोदराय नमः
      प्राणायामः
      ओं भूः, ओं भुवः, ओं सुवः, ओं महः
      ओं जनः, ओं तपः, o{ग्म्} सत्यम्
      ओं तत्सवितुर्वरेण्यं, भर्गोदेवस्य धीमहि
      धियो यो नः प्रचोदयात्
      ओमापो ज्योतिरसोऽमृतं ब्रह्म भूर्भुवस्सुवरोम्

      गुरु, इष्टदैव प्रार्थना

      Hold the palms in praNaama posture.
      अस्मद् गुरुभ्यो नमः ।
      अस्मत्परम गुरुभ्यो नमः ।
      अस्मत्सर्व गुरुभ्यो नमः ।
      श्रीमते श्री आदिवण् शठकोप यतीन्द्र महा देशिकाय नमः ।

      यस्याभवद्भक्त जनार्तिहन्तुः
      पितृत्वमन्येष्वविचार्य तूर्णम् ।
      स्तम्भेऽवतारस्तमनन्यलभ्यं
      लक्ष्मी नृसिंहं शरणं प्रपद्ये ॥

      श्रीमान् वेङ्कट नाथार्यः कवितार्किक केसरी ।
      वेदान्ता चार्य वर्योमे सन्निधत्तां सदाहृदि ॥

      गुरुभ्यस्तद् गुरुभ्यश्च नमोवाकमधीमहे ।
      वृणीमहे च तत्राद्यौ दम्पती जगतां पती ॥

      श्रीमन्नभीष्ठ वरद ।
      त्वामस्मि शरणं गतः ॥

      स्वशेष भूतेन मया स्वीयैः सर्व परिच्छदैः ।
      विधातुं प्रीतमात्मानं देवः प्रक्रमते स्वयम् ।

      शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
      प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशान्तये ॥

      यस्य द्विरद वक्त्राद्याः पारिषद्याः परःशतम् ।
      विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥
      All pitR^i kaaryaas are done with yaGYnopaviitam in praachiinaaviita position, normally facing South. If facing South is not possible, the next choice is to face East.

      Wear the yaGYnopaviitam in praachiinaaviita position.
      Hold the palms in the sa.nkalpa posture.


      संकल्पः
      हरिः ओं तत् सत् श्रीगोविन्द गोविन्द गोविन्द
      asya shrii bhagavato mahaa purushhasya
      विष्णोराज्ञया
      प्रवर्तमानस्य आद्य ब्रह्मणो द्वितीय परार्धे
      shrii shvetavaraaha kalpe
      vaivasvata manvantare
      kaliyuge
      prathama paade
      अस्मिन् वर्तमानानां व्यावहारिकाणां
      प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये
      ------- नाम संवत्सरे
      --------- अयने
      --------- ऋतौ
      --------- मासे
      कृष्ण पक्षे
      --------- पुण्य तिथौ
      --------- वासर
      --------- नक्षत्र युक्तायां
      श्रीविष्णुयोग विष्णुकरण
      एवं गुण विशेषण विशिष्टायां
      अस्यां ----------- पुण्य तिथौ
      श्री भगवदाज्ञया श्रीमन्नारायण प्रीत्यर्थं
      कन्यागते सवितरि आषाड्यादि पञ्चमापर पक्षे
      --------- गोत्राणाम् ---- ---- ---- शर्मणां वसुरुद्रादित्य स्वरूपाणां
      अस्मत् पितृ पितामह प्रपितामहानां सपत्नीकानां
      --------- गोत्राणाम् ---- ---- ---- शर्मणां वसुरुद्रादित्य स्वरूपाणां
      अस्मत् मातामह मातुःपितामह मातुःप्रपितामहानां सपत्नीकानां
      वर्गद्वयपितॄन् उद्दिश्य वर्गद्वयपितॄणां
      सर्वे कारुण्य पितॄणां च
      अक्षय्यतृप्त्यर्थं
      सकृन्महाळय श्राद्द्धं तिलतर्पण रूपेण करिष्ये
      Return the yaGYnopaviitam to upaviita position, face West, and hold the palms in praNaama posture.

      सात्विक त्यागः
      ओं भगवानेव
      स्वनियाम्य स्वरूपस्थिति प्रवृत्ति
      svasheshhataikarasena anena aatmanaa kartraa
      स्वकीयैश्चोपकरणैः स्वाराधनैक प्रयोजनाय
      परम पुरुषः सर्वशेषी श्रियःपतिः
      स्वशेष भूतमिदं
      सकृन्महाळय श्राद्द्धाखं कर्म
      भगवान् स्वस्मै स्वप्रीतये स्वयमेव कारयति ..


      पितृ मातृ वर्ग सर्वेकारुण्य pitR^ii
      आवाहनम् - आसनम् - अर्चनम्

      Wear the yaGYnopaviitam in praachiinaaviita position.

      प्रोक्षण मन्त्रः
      अपहता असुरा रक्षा{ग्म्}सि पिशाचा ये क्षयन्ति पृथिवीमनु
      अन्यत्रेतो गच्छन्तु यत्रैषां गतं मनः ॥

      उदीरतामवर उत्परास उन्मध्यमाः पितरः सोम्यासः
      असुं य ईयुरवृका ऋतज्ञास्तेनोऽवन्तु पितरो हवेषु ॥

      अपवित्रः पवित्रो वा सर्वावस्थां गतोपि वा
      यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥

      ओं भूर्भुवःसुवो भूर्भुवःसुवो भूर्भुवःसुवः ॥

      img saying the above mantra, sprinkle tila (sesame seeds) over the place where the darbhaas will be placed for tarpaNam.

      arrange two rows of straight darbhaas in East-West orientation for the base, as shown in the sketch. Of the six bhugnaas, take three and lay one bhugnaa on the left (assuming you are facing South) one on the right a short distance away, and one in the centre with the bhugna tips facing South. The bhugna on the left is for pitR^i varga, that on the right (Western side) is for maatR^i varga, and the center one is for sarvekaaruNya pitR^ii.

      Put aside the other three bhugnaas for now.

      पितृ वर्ग आवाहनम्
      आयात पितरः सोम्या गम्भीरैः पथिभिः पूर्यैः प्रजामस्मभ्यं
      ददतो रयिं च दीर्घायुत्वं च शतशारदं च ॥
      ---- गोत्रान् ---- ---- ---- शर्मणः वसुरुद्रादित्यस्वरूपान्
      अस्मथ् पितृ पितामह प्रपितामहान्
      ---- गोत्राः ---- ---- ---- नाम्नीः
      अस्मत् मातृ पितामहि प्रपितामहींश्च आवाहयामि ॥
      sprinkle a few tila (sesame seeds) on the pitR^i varga bhugna.

      आसनं
      सकृदाच्छिन्नं बर्हिरूर्णा मृदु स्योनं पितृभ्यस्त्वाभराम्यहम्
      अस्मिन्थ्सीदन्तु मे पितरः सोम्याः पितामहाः प्रपितामहाश्चानुगैः सह ॥
      ---- गोत्राणाम् ---- ---- ---- शर्मणां वसुरुद्रादित्य स्वरूपाणां
      अस्मत् पितृ पितामह प्रपितामहानां
      ---- गोत्राः ---- ---- ---- नाम्नीनाम्
      अस्मत् मातुः पितामहि प्रपितामहीनां च इदमासनम्
      Take one of the bhugnaas which was laid aside, and offer it as aasana to the pitR^i varga making it a pair of bhugnaas as shown in the sketch.

      अर्चनं
      इदमर्चनम्
      sprinkle a few tila (sesame seeds) on the pitR^i varga bhugnas.
      ऊर्जं वहन्तीरमृतं घृतं पयः कीलालं
      परिस्रुत{ग्म्}स्वधास्थ तर्पयत मे अस्मत् पितॄन् ॥
      Offer water with tila to the pitR^i varga bhugnaas.

      मातृवर्ग आवाहनं
      आयात मातुःपितरः सोम्या गम्भीरैः पथिभिः पूर्यैः
      प्रजामस्मभ्यं ददतो रयिं च दीर्घायुत्वं च शतशारदं च ॥
      ---- गोत्रान् ---- ---- ---- शर्मणः वसुरुद्रादित्यस्वरूपान्
      अस्मत् मातामह, मातुः पितामह, मातुः प्रपितामहान्
      ---- गोत्राः ---- ---- ---- नाम्नीः
      अस्मत् मातामहि, मातुः पितामहि, मातुः प्रपितामहींश्च आवाहयामि.
      sprinkle a few tila (sesame seeds) on the maatR^i varga bhugna.

      आसनं
      सकृदाच्छिन्नं बर्हिरूर्णा मृदु स्योनं पितृभ्यस्त्वाभराम्यहम्
      अस्मिन्थ्सीदन्तु मे पितरः सोम्याः पितामहाः प्रपितामहाश्चानुगैः सह ॥
      ---- गोत्राणाम् ---- ---- ---- शर्मणां वसुरुद्रादित्य स्वरूपाणां
      अस्मत् मातामह, मातुः पितामह, मातुः प्रपितामहानां
      ---- गोत्राः ---- ---- ---- नाम्नीनाम्
      अस्मत् मातामहि, मातुः पितामहि, मातुः प्रपितामहीनां च इदमासनम्
      Take the second bhugnaa from those laid aside, and offer it as aasana to the maatR^i varga making it a pair of bhugnaas.

      अर्चनं
      इदमर्चनम्
      sprinkle a few tila (sesame seeds) on the maatR^i varga bhugnas.
      ऊर्जं वहन्तीरमृतं घृतं पयः कीलालं
      परिस्रुत{ग्म्}स्वधा स्थ तर्पयत मे अस्मत् मातुःपितॄन् ॥
      Offer water with tila to the maatR^i varga bhugnaas.

      सर्वेकारुण्यपितॄ आवाहनं
      सर्वेकारुण्यपितॄन् आवाहयामि
      sprinkle a few tila (sesame seeds) on the middle row bhugna.

      आसनं
      सर्वेकारुण्यपितॄणां इदमासनं
      Take the third bhugnaa which was laid aside, and offer it as aasana to the sarvekaaruNyapitR^I making it a pair of bhugnaas. The final arrangement should now look like it is shown in the sketch.

      अर्चनं
      सर्वेकारुण्यपितॄनां इदमर्चनं
      sprinkle a few tila (sesame seeds) on the sarvekaaruNyapitR^I bhugnas.
      ऊर्जं वहन्तीरमृतं घृतं पयः कीलालं
      परिस्रुत{ग्म्}स्वधा स्थ तर्पयत मे सर्वेकारुण्यपितॄन् ॥
      Offer water with tila to the sarvekaaruNyapitR^I bhugnaas.


      पितृवर्ग तर्पणम्

      Offer water with tila to the pitR^i varga bhugnaas after uttering the following mantraas (one offering after each svadhaanamastarpayaami, for a total of three offerings after each mantraa)

      पितुः
      उदीरतां अवर उत्परासः उन्मध्यमाः पितरस्सोम्यासः
      असुंय ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु ॥
      ---- गोत्रान् ---- शर्मणः वसुरूपान् अस्मत् पितॄन्
      स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि

      अङ्गिरसो नः पितरोनवग्वा अथर्वाणो भृगवस्सोम्यासः
      तेषां वय{ग्म्}सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम ॥
      ---- गोत्रान् ---- शर्मणः वसुरूपान् अस्मत् पितॄन्
      स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि

      आयन्तु नः पितरोमनोजवसः अग्निष्वात्ताः पथिभिर्देवयानैः
      अस्मिन् यज्ञे स्वधया मदन्तु अधिब्रुवन्तु ते अवन्त्वस्मान् ॥
      ---- गोत्रान् ---- शर्मणः वसुरूपान् अस्मत् पितॄन्
      स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि
      पितामहः
      ऊर्जं वहन्तीरमृतं घृतं पयः कीलालं
      परिस्रुत{ग्म्}स्वधा स्थ तर्पयत मे अस्मत् पितॄन् ॥
      ---- गोत्रान् ---- शर्मणः रुद्ररूपान् अस्मत् पितामहान्
      स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि

      पितृभ्यः स्वधाविभ्यः स्वधा नमः
      पितामहेभ्यः स्वधाविभ्यः स्वधा नमः
      प्रपिता महेभ्यः स्वधाविभ्यः स्वधा नमः
      अक्षन् पितरः ॥
      ---- गोत्रान् ---- शर्मणः रुद्ररूपान् अस्मत् पितामहान्
      svadhaanamastarpayaami svadhaanamastarpayaami svadhaanamastarpayaami

      ye cheha pitaro ye cha neha yaa{gm}shcha vidma yaa{gm} ucha na pravidma
      अग्ने तान् वेत्थ यदि ते जातवेदस्तया प्रत्त{ग्ग्}स्वधया मदन्तु ॥
      ---- गोत्रान् ---- शर्मणः रुद्ररूपान् अस्मत् पितामहान्
      स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि
      प्रपितामहः
      मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः
      माध्वीर्नस्सन्त्वोषधीः ॥
      ---- गोत्रान् ---- शर्मणः आदित्यरूपान् अस्मत् प्रपितामहान्
      स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि

      मधु नक्तमुतोषसि मधुमत्पार्थिव{ग्म्}रजः
      मधु द्यौरस्तु नः पिता ॥
      ---- गोत्रान् ---- शर्मणः आदित्यरूपान् अस्मत् प्रपितामहान्
      स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि

      मधुमान्नो वनस्पतिः मधुमा{ग्म्} अस्तु सूर्यः
      माध्वीर्गावो भवन्तु नः ॥
      ---- गोत्रान् ---- शर्मणः आदित्यरूपान् अस्मत् प्रपितामहान्
      स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि
      मातुः
      ---- गोत्राः ---- नाम्नीः वसुपत्नी रुपिणी अस्मत् मातॄः
      svadhaanamastarpayaami svadhaanamastarpayaami svadhaanamastarpayaami
      pitaamahii
      ---- गोत्राः ---- नाम्नीः रुद्रपत्नी रुपिणी अस्मत् पितामहीः
      svadhaanamastarpayaami svadhaanamastarpayaami svadhaanamastarpayaami
      prapitaamahii
      ---- गोत्राः ---- नाम्नीः आदित्यपत्नी रुपिणी अस्मत् प्रपितामहीः
      स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि
      पितृवर्ग ज्ञाती तर्पणम्
      ज्ञाताज्ञात पितॄन्
      svadhaa namastarpayaami, svadhaa namastarpayaami, svadhaa namastarpayaami

      ज्ञाताज्ञात पितृपत्नीः
      svadhaa namastarpayaami, svadhaa namastarpayaami, svadhaa namastarpayaami

      ऊर्जं वहन्तीरमृतं घृतं पयः कीलालं
      परिस्रुत{ग्म्}स्वधास्थ तर्पयत मे अस्मत् पितॄन् ॥
      Offer water with tila to the pitR^i varga bhugnaas.

      तृप्यत, तृप्यत, तृप्यत
      Sprinkle tila (sesame seeds) on the pitR^i varga bhugnaas.

      मातृवर्ग तर्पणम्

      Offer water with tila to the maatR^i varga bhugnaas after uttering the following mantraas (one offering after each svadhaanamastarpayaami, for a total of three offerings after each mantraa)

      मातामहः
      उदीरतां अवर उत्परासः उन्मध्यमाः पितरस्सोम्यासः
      असुंय ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु ॥
      ---- गोत्रान् ---- शर्मणः वसुरूपान् अस्मत् मातामहान्
      स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि

      अङ्गिरसो नः पितरोनवग्वा अथर्वाणो भृगवस्सोम्यासः
      तेषां वय{ग्म्}सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम ॥
      ---- गोत्रान् ---- शर्मणः वसुरूपान् अस्मत् मातामहान्
      स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि

      आयन्तु नः मातुःपितरोमनोजवसः अग्निष्वात्ताः पथिभिर्देवयानैः
      अस्मिन् यज्ञे स्वधया मदन्तु अधिब्रुवन्तु ते अवन्त्वस्मान् ॥
      ---- गोत्रान् ---- शर्मणः वसुरूपान् अस्मत् मातामहान्
      स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि
      मातुःपितामहः
      ऊर्जं वहन्तीरमृतं घृतं पयः कीलालं
      परिस्रुत{ग्म्}स्वधा स्थ तर्पयत मे अस्मत् मातुःपितॄन् ॥
      ---- गोत्रान् ---- शर्मणः रुद्ररूपान् अस्मत् मातुः पितामहान्
      स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि

      मातुःपितृभ्यः स्वधाविभ्यः स्वधा नमः
      मातुःपितामहेभ्यः स्वधाविभ्यः स्वधा नमः
      मातुःप्रपिता महेभ्यः स्वधाविभ्यः स्वधा नमः
      अक्षन् मतुःपितरः ॥
      ---- गोत्रान् ---- शर्मणः रुद्ररूपान् अस्मत् मातुः पितामहान्
      स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि

      ये चेह मतुःपितरो ये च नेह या{ग्म्}श्च विद्म या{ग्म्} उच न प्रविद्म
      अग्ने तान् वेत्थ यदि ते जातवेदस्तया प्रत्त{ग्ग्}स्वधया मदन्तु ॥
      ---- गोत्रान् ---- शर्मणः रुद्ररूपान् अस्मत् मातुः पितामहान्
      स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि
      मातुःप्रपितामहः
      मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः
      माध्वीर्नस्सन्त्वोषधीः ॥
      ---- गोत्रान् ---- शर्मणः आदित्यरूपान् अस्मत् मातुः प्रपितामहान्
      स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि

      मधु नक्तमुतोषसि मधुमत्पार्थिव{ग्म्}रजः
      मधु द्यौरस्तु नः पिता ॥
      ---- गोत्रान् ---- शर्मणः आदित्यरूपान् अस्मत् मातुः प्रपितामहान्
      स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि

      मधुमान्नो वनस्पतिः मधुमा{ग्म्} अस्तु सूर्यः
      माध्वीर्गावो भवन्तु नः ॥
      ---- गोत्रान् ---- शर्मणः आदित्यरूपान् अस्मत् मातुः प्रपितामहान्
      svadhaanamastarpayaami svadhaanamastarpayaami svadhaanamastarpayaami
      maataamahii
      ---- गोत्राः ---- नाम्नीः वसुपत्नी रुपिणी अस्मत् मातामहीः
      स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि
      मातुःपितामही
      ---- गोत्राः ---- नाम्नीः रुद्रपत्नी रुपिणी अस्मत् मातुःपितामहीः
      स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि
      मातुःप्रपितामही
      ---- गोत्राः ---- नाम्नीः आदित्यपत्नी रुपिणी अस्मत् मातुःप्रपितामहीः
      स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि
      मातृवर्ग ज्ञाती तर्पणम्
      ज्ञाताज्ञात मातुःपितॄन् स्वधा नमस्तर्पयामि,
      svadhaa namastarpayaami, svadhaa namastarpayaami

      ज्ञाताज्ञात मातुःपितृपत्नीः स्वधा नमस्तर्पयामि,
      svadhaa namastarpayaami, svadhaa namastarpayaami

      ऊर्जं वहन्तीरमृतं घृतं पयः कीलालं
      परिस्रुत{ग्म्}स्वधास्थ तर्पयत मे अस्मत् मातुःपितॄन् ॥
      Offer water with tila to the pitR^i varga bhugnaas.

      तृप्यत, तृप्यत, तृप्यत
      Sprinkle tila (sesame seeds) on the maatR^i varga bhugnaas.

      सर्वेकारुण्यपितॄ तर्पणं

      Offer water with tila to the sarvekaaruNyapitR^I bhugnaas one offering after each svadhaanamastarpayaami.

      सर्वेकारुण्यपितॄः
      सर्वेकारुण्यपितॄन् स्वधानमस्तर्पयामि
      सर्वेकारुण्यपितॄन् स्वधानमस्तर्पयामि
      सर्वेकारुण्यपितॄन् स्वधानमस्तर्पयामि

      सर्वेकारुण्यपितृपत्नीः
      सर्वेकारुण्यपितृपत्नीः स्वधानमस्तर्पयामि
      सर्वेकारुण्यपितृपत्नीः स्वधानमस्तर्पयामि
      सर्वेकारुण्यपितृपत्नीः स्वधानमस्तर्पयामि

      ऊर्जं वहन्तीरमृतं घृतं पयः कीलालं
      परिस्रुत{ग्म्}स्वधास्थ तर्पयत मे अस्मत् मातुःपितॄन् ॥
      Offer water with tila to the sarvekaaruNyapitR^i bhugnaas.

      तृप्यत, तृप्यत, तृप्यत
      Sprinkle tila (sesame seeds) on the sarvekaaruNyapitR^i bhugnaas.

      उपस्थानम्

      With palms joined, in praNaama posture:
      नमो वः पितरो रसाय
      नमो वः पितरश्शुष्माय
      नमो वः पितरो जीवाय
      नमो वः पितरस्स्वधायै
      नमो वः पितरो मन्यवे
      नमो वः पितरो घोराय
      पितरो नमो वः
      य एतस्मिँल्लोके स्थ युष्मा{ग्म्}स्तेऽनु
      येऽस्मिँल्लोके मां तेऽनु
      य एतस्मिल्लोके स्थ यूयं तेषां वसिष्ठा भूयास्त
      येऽस्मिँल्लोके अहँ तेषां वसिष्ठो भूयासम् ॥
      उपवीति, प्रदक्षिणं, नमस्कारं, अभिवादनम्

      Return the yoGYopaviitam.h to upaviitii position, perform pradakshiNa of the bhugnaas, (if the locations does not so permit, perform aatma- pradakshiNa) while chanting the following mantraas.
      वाजे वाजेऽवत वाजिनो नो धनेषु विप्रामृता ऋतज्ञाः
      अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैः ॥

      देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च
      नमः स्वधायै स्वाहायै नित्यमेव नमो नमः ॥
      Perform saashhTaanga namaskaara (if not possible, suukshma namaskaara) and offer abhivaadana
      अभिवादये, ------ ------- -------- ऋषेय प्रवरान्वित
      ------- गोत्रः ------- सूत्रः -------- शाखाध्यायी
      ---------- शर्मा नामाहं अस्मिभो.

      wear the yaGYopaviitaM in the praachiinaaviiti position

      यथास्थानं प्रतिष्ठापनम्

      Sprinkle tila (sesame seeds) on the pitR^i varga bhugnaas while chanting the following.
      ---- गोत्रान् ---- ---- ---- शर्मणः वसुरुद्रादित्य स्वरूपान्
      अस्मत् पितृ पितामह प्रपितामहान्,
      मातृ, पितामही, प्रपितामहीश्च
      यथासुखं यथास्तानं प्रतिष्ठापयामि ॥
      Sprinkle tila (sesame seeds) on the maatR^i varga bhugnaas while chanting the following.
      ---- गोत्रान् ---- ---- ---- शर्मणः वसुरुद्रादित्य स्वरूपान्
      अस्मन्मातामह, मातुःपितामह मातुःप्रपितामहान्,
      मातामही, मातुःपितामही, मातुःप्रपितामहीश्च
      यथासुखं यथास्तानं प्रतिष्ठापयामि ॥
      Sprinkle tila (sesame seeds) on the sarvekaaruNyapitR^I bhugnaas while chanting the following.
      सर्वेकारुण्यपितॄन्
      यथासुखं यथास्तानं प्रतिष्ठापयामि ॥
      Untie the bhugnaas and pavitram.h, take all the darbhas in the right hand along with the left over tila. Pouring tiirtha on to the right hand, chant the following and gently place the darbha with tila on the spot where the tarpanam.h was performed.
      येषां न पिता न भ्राता न बन्धुर्नचन्य गोत्रिणः
      ते तृप्तिमखिला यान्तु मया दत्तैः कुशैस्तिलैः ॥

      तृप्यत, तृप्यत, तृप्यत.

      Return the yaGYopaviitaM to the upaviitii position

      आचमनम्
      अचुताय नमः, अनन्ताय नमः, गोविन्दाय नमः -- -- -- --
      सात्विक त्यागः
      ओं भगवानेव सकृन् महाळयश्राद्द्धाख्यं कर्म
      भगवान् स्वस्मै स्वप्रीतये स्वयमेव कारितवान्
      अनेन प्रीयतां श्री वासुदेवः

कायेनवाचा मनसेन्द्रियैर्वा बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत्सकलं परस्मै श्रीमन्नारायणायेति समर्पयामि ॥

|| सर्वं श्री कृष्णार्पणमस्तु ॥

      discard the dharba to a place where it is not likely to be trampled under anyone's feet.
* * * * *
img

======>>>
darsha
श्राद्धं
महालय
श्राद्धं
प्रत्याब्दीक
श्राद्धं




    These pages are maintained
    as a small step in fostering
    sanaatana saampradaayam.

    ITRANS transliteration scheme has been generally followed for all Sanskrit words written in Roman script, and adapted where appropriate, for easy reading.


    These pages do not represent the official views of
    any group or organization.

    img and img Netscape

    TRIPOD
    Get your own Free Home Page

    img Go To: stotraas list