stotra set - 2
hayagriiva
स्तोत्रम्
दशावतार
स्तोत्रम्
न्यास
दशकम्
सुदर्शना-
ष्टकम्
वैराग्य
पञ्चकम्
श्री स्तुतिः
गोदा स्तुतिः
रघुवीर
गद्यम्

OM
श्री लक्ष्मीनृसिंह परब्रह्मणे नमः ।
श्री पद्मावती समेत वेङ्कटेशाय नमः ।
श्री विष्णवे परमात्मने नमः ।
श्रीमते रामानुजाय नमः ।
श्री निगमान्त महा देशिकाय नमः ।
श्री सायिराम् ।


वैराग्य पञ्चकम्
इम्ग्

वैराग्य पञ्चकम्

श्रीमान् वेङ्कट नाथार्यः कवितार्किक केसरी ।
वेदान्ता चार्य वर्योमे सन्निधत्तां सदाहृदि ॥
      
      क्षोणी कोण शतांश पालन कला दुर्वार गर्वानल-
      क्षुभ्यत्क्षुद्र नरेन्द्र चाटु रचना धन्यान् न मन्यामहे ।
      देवं सेवितुमेव निश्चिनुमहे योऽसौ दयालुः पुरा
      दाना मुष्टिमुचे कुचेल मुनये दत्ते स्म वित्तेशताम् ॥ 1 ॥
      
      सिलं किमनलं भवेदनलमौदरं बाधितुं
      पयः प्रसृति पूरकं किमु न धारकं सारसम् ।
      अयत्न मल मल्लकं पथि पटच्चरं कच्चरं
      भजन्ति विबुधा मुधा ह्यहह कुक्षितः कुक्षितः ॥ 2 ॥
      
      
      ज्वलतु जलधि क्रोड क्रीडत्कृपीड भव प्रभा-
      प्रतिभट पटु ज्वाला मालाकुलो जठरानलः ।
      तृणमपि वयं सायं संफुल्ल मल्लि मतल्लिका
      परिमलमुचा वाचा याचामहे न महीश्वरान् ॥ 3 ॥
      
      दुरीश्वर द्वार बहिर्वितर्दिका-
      दुरासिकायै रचितोऽयमञ्जलिः ।
      यदञ्जनाभं निरपायमस्ति मे
      धनञ्जय स्यन्दन भूषणं धनम् ॥ 4 ॥
      
      शरीर पतनावधि प्रभु निषेवणापादनात्
      अबिन्धन धनञ्जय प्रशमदं धनं दन्धनम् ।
      धनञ्जय विवर्धनं धनमुदूढ गोवर्धनं
      सुसाधनमबाधनं सुमनसां समाराधनम् ॥ 5 ॥
      
      नास्ति पित्रार्जितं किञ्चिन्न मया किञ्चिदार्जितम् ।
      अस्ति मे हस्ति शैलाग्रे वस्तु पैतामहं धनम् ॥ 6 ॥
      

* * * * *

कवितार्किकसिंहाय कल्याणगुणशालिने .
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ..
* * * * *
इम्ग्

श्री स्तुतिः
इम्ग्

श्री स्तुतिः

श्रीमान् वेङ्कट नाथार्यः कवितार्किक केसरी ।
वेदान्ता चार्य वर्योमे सन्निधत्तां सदाहृदि ॥
      
      
      मानातीत प्रथित विभवां मङ्गलं मङ्गलानां
      वक्षः पीठीं मधु विजयिनो भूषयन्तीं स्वकान्त्या ।
      प्रत्यक्षानुश्रविक महिम प्रार्थिनीनां प्रजानां
      श्रेयो मूर्तिं श्रियमशरणस्त्वां शरण्यां प्रपद्ये ॥ 1 ॥
      
      आविर्भावः कलश जलधावध्वरे वापि यस्याः
      स्थानं यस्याः सरसिज वनं विष्णु वक्षः स्थलं वा ।
      भूमा यस्या भुवनमखिलं देवि दिव्यं पदं वा
      स्तोक प्रज्ञैरनवधि गुणा स्तूयसे सा कथं त्वम् ॥ 2 ॥
      
      
      स्तोतव्यत्वं दिशति भवती देहिभिः स्तूयमाना
      तामेव त्वामनितर गतिः स्तोतुमाशंसमानः ।
      सिद्धारम्भः सकल भुवन श्लाघनीयो भवेयं
      सेवापेक्षा तव चरणयोः श्रेयसे कस्य न स्यात् ॥ 3 ॥
      
      
      यत्सङ्कल्पाद्भवति कमले यत्र देहिन्यमीषां
      जन्म स्थेम प्रलय रचना जङ्गमाजङ्गमानाम् ।
      तत् कल्याणं किमपि यमिनामेकलक्ष्यं समाधौ
      पूर्णं तेजः स्फुरति भवती पाद लाक्षा रसाङ्कम् ॥ 4 ॥
      
      निष्प्रत्यूह प्रणय घटितं देवि नित्यानपायं
      विष्णुस्त्वं चेत्यनवधिगुणं द्वन्द्वमन्योन्य लक्ष्यम् ।
      शेषश्चित्तं विमल मनसां मौलयश्च श्रुतीनां
      संपद्यन्ते विहरण विधौ यस्य शय्या विशेषाः ॥ 5 ॥
      
      उद्देश्यत्वं जननि भजतोरुज्झितोपाधि गन्धं
      प्रत्यग्रूपे हविषि युवयोरेक शेषित्व योगात् ।
      पद्मे पत्युस्तव च निगमैर्नित्यमन्विष्यमाणो
      नावच्छेदं भजति महिमा नर्तयन् मानसं नः ॥ 6 ॥
      
      पश्यन्तीषु श्रुतिषु परितः सूरि बृन्देन सार्धं
      मध्ये कृत्य त्रिगुण फलकं निर्मित स्थान भेदम् ।
      विश्वाधीश प्रणयिनि सदा विभ्रम द्यूत वृत्तौ
      ब्रह्मेशाद्या दधति युवयोरक्ष शार प्रचारम् ॥ 7 ॥
      
      अस्येशाना त्वमसि जगतः संश्रयन्ती मुकुन्दं
      लक्ष्मीः पद्मा जलधि तनया विष्णु पत्नीन्दिरेति ।
      यन्नामानि श्रुति परिपणान्येवमावर्तयन्तो
      naavartante durita pavana prerite janma chakre || 8 || 
      
      त्वामेवाहुः कतिचिदपरे त्वत्प्रियं लोकनाथं
      किं तैरन्तः कलह मलिनैः किंचिदुत्तीर्य मग्नैः ।
      त्वत्संप्रीत्यै विहरति हरौ संमुखीनां श्रुतीनां
      भावारूढौ भगवति युवां दम्पती दैवतं नः ॥ 9 ॥
      
      आपन्नार्ति प्रशमन विधौ बद्ध दीक्षस्य विष्णोः
      आचख्युस्त्वां प्रिय सहचरीमैकमत्योपपन्नाम् ।
      प्रादुर्भावैरपि सम तनुः प्राध्वमन्वीयसे त्वं
      दूरोत्क्षिप्तैरिव मधुरता दुग्धराशेस्तरङ्गैः ॥ 10 ॥
      
      धत्ते शोभां हरि मरकते तावकी मूर्तिराद्या
      तन्वी तुङ्ग स्तनभर नता तप्त जाम्बूनदाभा ।
      यस्यां गच्छन्त्युदय विलयैर्नित्यमानन्द सिन्धौ
      इच्छा वेगोल्लसित लहरी विभ्रमं व्यक्तयस्ते ॥ 11 ॥
      
      आसंसारं विततमखिलं वाङ्मयं यद्विभूतिः 
      यद् भ्रू भङ्गात् कुसुम धनुषः किङ्करो मेरु धन्वा ।
      यस्यां नित्यं नयन शतकैरेक लक्ष्यो महेन्द्रः 
      पद्मे तासां परिणतिरसौ भाव लेशैस्त्वदीयैः ॥ 12 ॥
      
      अग्रे भर्तुः सरसिज मये भद्र पीठे निषण्णाम्
      अम्भो राशेरधिगत सुधा संप्लवादुत्थितां त्वाम् ।
      पुष्पासार स्थगित भुवनैः पुष्कलावर्तकाद्यैः 
      कॢप्तारम्भाः कनक कलशैरभ्यषिञ्चन् गजेन्द्राः ॥ 13 ॥
      
      आलोक्य त्वाममृत सहजे विष्णु वक्षःस्थलस्थां
      शापाक्रान्ताः शरणमगमन् सावरोधाः सुरेन्द्राः ।
      लब्ध्वा भूयस्त्रिभुवनमिदं लक्षितं त्वत्कटाक्षैः 
      सर्वाकार स्थिर समुदयां संपदं निर्विशन्ति ॥ 14 ॥
      
      आर्त त्राण व्रतिभिरमृतासार नीलाम्बुवाहैः
      अम्भोजानामुषसि मिषतामन्तरङ्गैरपाङ्गैः ।
      यस्यां यस्यां दिशि विहरते देवि दृष्टिस्त्वदीया
      तस्यां तस्यामहमहमिकां तन्वते संपदोघाः ॥ 15 ॥
      
      योगारम्भ त्वरित मनसो युष्मदैकान्त्य युक्तं
      धर्मं प्राप्तुं प्रथममिह ये धारयन्ते धनायाम् ।
      तेषां भूमेर्धनपति गृहादम्बरादम्बुधेर्वा
      धारा निर्यान्त्यधिकमधिकं वाञ्छितानां वसूनाम् ॥ 16 ॥
      
      श्रेयस्कामाः कमलनिलये चित्रमाम्नाय वाचां
      चूडापीडं तव पद युगं चेतसा धारयन्तः ।
      छत्र च्छाया सुभग शिरसश्चामर स्मेर पार्श्वाः
      श्लाघाशब्द श्रवण मुदिताः स्रग्विणः सञ्चरन्ति ॥ 17 ॥
      
      ऊरीकर्तुं कुशलमखिलं जेतुमादीनरातीन्
      दूरीकर्तुं दुरित निवहं त्यक्तुमाद्यामविद्याम् ।
      अम्ब स्तम्बावधिक जनन ग्राम सीमान्त रेखाम्
      आलम्बन्ते विमल मनसो विष्णु कान्ते दयां ते ॥ 18 ॥
      
      जाताकाङ्क्षा जननि युवयोरेक सेवाधिकारे
      मायालीढं विभवमखिलं मन्यमानास्तृणाय ।
      प्रीत्यै विष्णोस्तव च कृतिनः प्रीतिमन्तो भजन्ते
      वेलाभङ्गः प्रशमन फलं वैदिकं धर्मसेतुम् ॥ 19 ॥
      
      सेवे देवि त्रिदश महिला मौलि मालार्चितं ते
      सिद्धि क्षेत्रं शमित विपदां संपदां पाद पद्मम् ।
      यस्मिन्नीषन्नमित शिरसो यापयित्वा शरीरं
      वर्तिष्यन्ते वितमसि पदे वासुदेवस्य धन्याः ॥ 20 ॥
      
      सानुप्रास प्रकटित दयैः सान्द्र वात्सल्य दिग्धैः
      अम्ब स्निग्धैरमृत लहरी लब्ध सब्रह्मचर्यैः ।
      धर्मे ताप त्रय विरचिते गाढ तप्तं क्षणं माम् 
      आकिञ्चन्य ग्लपितमनघैरार्द्रयेथाः कटाक्षैः ॥ 21 ॥
      
      संपद्यन्ते भव भय तमी भानवस्त्वत्प्रसादात् 
      भावाः सर्वे भगवति हरौ भक्तिमुद्वेलयन्तः ।
      याचे किं त्वामहमिह यतः शीतलोदार शीला
      भूयो भूयो दिशसि महतां मङ्गलानां प्रबन्धान् ॥ 22 ॥
      
      माता देवि त्वमसि भगवान् वासुदेवः पिता मे
      जातः सोऽहं जननि युवयोरेकलक्ष्यं दयायाः ।
      दत्तो युष्मत्परिजनतया देशिकैरप्यतस्त्वं 
      किं ते भूयः प्रियमिति किल स्मेर वक्त्रा विभासि ॥ 23 ॥
      
      कल्याणानामविकल निधिः काऽपि कारुण्य सीमा
      नित्यामोदा निगम वचसां मौलि मन्दार माला ।
      संपद्दिव्या मधु विजयिनः सन्निधत्तां सदा मे
      सैषा देवी सकल भुवन प्रार्थना कामधेनुः ॥ 24 ॥
      
      उपचित गुरु भक्तेरुत्थितं वेङ्कटेशात् 
      कलि कलुष निवृत्त्यै कल्पमानं प्रजानाम् ।
      सरसिज निलयायाः स्तोत्रमेतत् पठन्तः 
      सकल कुशल सीमाः सार्वभौमा भवन्ति ॥ 25 ॥
      

* * * * *

कवितार्किकसिंहाय कल्याणगुणशालिने .
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ..
* * * * *
इम्ग्

गोदा स्तुतिः
इम्ग्

गोदा स्तुतिः

श्रीमान् वेङ्कट नाथार्यः कवितार्किक केसरी ।
वेदान्ता चार्य वर्योमे सन्निधत्तां सदाहृदि ॥
      
      श्रीविष्णुचित्त कुल नन्दन कल्पवल्लीं
      श्रीरङ्गराज हरिचन्दन योग दृश्याम् ।
      साक्षात् क्षमां करुणया कमलामिवान्यां
      गोदामनन्यशरणः शरणं प्रपद्ये ॥ 1 ॥
      
      वैदेशिकः श्रुति गिरामपि भूयसीनां
      वर्णेषु माति महिमा न हि मादृशां ते ।
      इत्थं विदन्तमपि मां सहसैव गोदे
      मौन द्रुहो मुखरयन्ति गुणास्त्वदीयाः ॥ 2 ॥
      
      त्वत्प्रेयसः श्रवणयोरमृतायमानां
      तुल्यां त्वदीय मणि नूपुर शिञ्जितानाम् ।
      गोदे त्वमेव जननि त्वदभिष्टवार्हां
      वाचं प्रसन्न मधुरां मम संविधेहि ॥ 3 ॥
      
      कृष्णान्वयेन दधतीं यमुनानुभावं
      तीर्थैर्यथावदवगाह्य सरस्वतीं ते ।
      गोदे विकस्वर धियां भवती कटाक्षात् 
      वाचः स्फुरन्ति मकरन्द मुचः कवीनाम् ॥ 4 ॥
      
      अस्मादृशामपकृतौ चिर दीक्षितानां
      अह्नाय देवि दयते यदसौ मुकुन्दः ।
      तन्निश्चितं नियमितस्तव मौलि दाम्ना
      तन्त्री निनादमधुरैश्च गिरां निगुम्भैः ॥ 5 ॥
      
      शोणाऽधरेऽपि कुचयोरपि तुङ्गभद्रा
      वाचां प्रवाहनिवहेऽपि सरस्वती त्वम् ।
      अप्राकृतैरपि रसैर्विरजा स्वभावात्
      गोदाऽपि देवि कमितुर्ननु नर्मदाऽसि ॥ 6 ॥
      
      वल्मीकतः श्रवणतो वसुधात्मनस्ते
      जातो बभूव स मुनिः कवि सार्वभौमः ।
      गोदे किमद्भुतमिदं यदमी स्वदन्ते
      वक्त्रारविन्द मकरन्द निभाः प्रबन्धाः ॥ 7 ॥
      
      भोक्तुं तव प्रियतमं भवतीव गोदे
      भक्तिं निजां प्रणय भावनया गृणन्तः ।
      उच्चावचैर्विरह संगमजैरुदन्तैः
      शृङ्गारयन्ति हृदयं गुरवस्त्वदीयाः ॥ 8 ॥
      
      मातः समुत्थितवतीमधि विष्णुचित्तं
      विश्वोपजीव्यममृतं वचसा दुहानाम् ।
      तापच्छिदं हिम रुचेरिव मूर्तिमन्यां
      सन्तः पयोधि दुहितुः सहजां विदुस्त्वाम् ॥ 9 ॥
      
      तातस्तु ते मधुभिदः स्तुति लेश वश्यात् 
      कर्णामृतैः स्तुति शतैरनवाप्त पूर्वम् ।
      त्वन्मौलि गन्ध सुभगामुपहृत्य मालां
      लेभे महत्तर पदानुगुणं प्रसादम् ॥ 10 ॥
      
      दिक् दक्षिणाऽपि परि पक्त्रिम पुण्य लभ्यात्
      सर्वोत्तरा भवति देवि तवावतारात् ।
      यत्रैव रङ्गपतिना बहुमान पूर्वं
      निद्रालुनापि नियतं निहिताः कटाक्षाः ॥ 11 ॥
      
      प्रायेण देवि भवती व्यपदेश योगात्
      गोदावरी जगदिदं पयसा पुनीते ।
      यस्यां समेत्य समयेषु चिरं निवासात्
      भागीरथी प्रभृतयोऽपि भवन्ति पुण्याः ॥ 12 ॥
      
      नागे शयः सुतनु पक्षिरथः कथं ते
      जातः स्वयंवर पतिः पुरुषः पुराणः ।
      एवं विधाः समुचितं प्रणयं भवत्याः
      संदर्शयन्ति परिहास गिरः सखीनाम् ॥ 13 ॥
      
      त्वद्भुक्त माल्य सुरभीकृत चारु मौलेः
      हित्वा भुजान्तर गतामपि वैजयन्तीम् ।
      पत्युस्तवेश्वरि मिथः प्रतिघात लोलाः
      बर्हातपत्र रुचिमारचयन्ति भृङ्गाः ॥ 14 ॥
      
      आमोदवत्यपि सदा हृदयं गमाऽपि
      रागान्विताऽपि ललिताऽपि गुणोत्तराऽपि ।
      मौलि स्रजा तव मुकुन्द किरीट भाजा
      gode bhavatyadharitaa khalu vaijayantii || 15 ||
      
      त्वन्मौलि दामनि विभोः शिरसा गृहीते
      स्वच्छन्द कल्पित सपीति रस प्रमोदाः ।
      मञ्जु स्वना मधु लिहो विदधुः स्वयं ते
      स्वायंवरं कमपि मङ्गल तूर्य घोषम् ॥ 16 ॥
      
      vishvaayamaana rajasaa kamalena naabhau
      वक्षःस्थले च कमला स्तन चन्दनेन ।
      आमोदितोऽपि निगमैर्विभुरङ्घ्रि युग्मे
      धत्ते नतेन शिरसा तव मौलि मालाम् ॥ 17 ॥
      
      चूडा पदेन परिगृह्य तवोत्तरीयं
      मालामपि त्वदलकैरधिवास्य दत्ताम् ।
      प्रायेण रङ्गपतिरेष बिभर्ति गोदे
      सौभाग्य संपदभिषेक महाधिकारम् ॥ 18 ॥
      
      तुङ्गैरकृत्रिम गिरः स्वयमुत्तमाङ्गैः
      यं सर्वगन्ध इति सादरमुद्वहन्ति ।
      आमोदमन्यमधिगच्छति मालिकाभिः
      सोऽपि त्वदीय कुटिलालक वासिताभिः ॥ 19 ॥
      
      धन्ये समस्त जगतां पितुरुत्तमाङ्गे
      त्वन्मौलिमाल्य भर संभरणेन भूयः ।
      इन्दीवर स्रजमिवादधति त्वदीयानि
      आकेकराणि बहुमान विलोकितानि ॥ 20 ॥
      
      रङ्गेश्वरस्य तव च प्रणयानुबन्धात्
      अन्योन्य माल्य परिवृत्तिमभिष्टुवन्तः ।
      वाचालयन्ति वसुधे रसिकास्त्रिलोकीं 
      न्यूनाधिकत्व समता विषयैर्विवादैः ॥ 21 ॥ 
      
      duurvaa dala pratimayaa tava deha kaantyaa
      गोरोचना रुचिरया च रुचेन्दिरायाः ।
      आसीदनुज्झित शिखावल कण्ठ शोभं
      माङ्गल्यदं प्रणमतां मधुवैरि गात्रम् ॥ 22 ॥
      
      अर्च्यं समर्च्य नियमैर्निगम प्रसूनैः
      नाथं त्वया कमलया च समेयिवांसम् ।
      मातश्चिरं निरविशन् निजमाधिराज्यं
      मान्या मनु प्रभृतयोऽपि महीक्षितस्ते ॥ 23 ॥
      
      आर्द्रापराधिनि जनेऽप्यभिरक्षणार्थं
      रङ्गेश्वरस्य रमया विनिवेद्यमाने ।
      पार्श्वे परत्र भवती यदि तत्र नासीत्
      प्रायेण देवि वदनं परिवर्तितं स्यात् ॥ 24 ॥
      
      गोदे गुणैरपनयन् प्रणतापराधान्
      भ्रूक्षेप एव तव भोग रसानुकूलः ।
      कर्मानुबन्धि फल दान रतस्य भर्तुः
      स्वातन्त्र्य दुर्व्यसन मर्म भिदा निदानम् ॥ 25 ॥
      
      रङ्गे तटिद्गुणवतो रमयैव गोदे
      कृष्णाम्बुदस्य घटितां कृपया सुवृष्ट्या ।
      दौर्गत्य दुर्विष विनाश सुधा नदीं त्वां
      सन्तःप्रपद्य शमयन्त्यचिरेण तापान् ॥ 26 ॥
      
      जातापराधमपि मामनुकम्प्य गोदे
      गोप्त्री यदि त्वमसि युक्तमिदं भवत्याः ।
      वात्सल्य निर्भरतया जननी कुमारं
      स्तन्येन वर्धयति दष्ट पयोधराऽपि ॥ 27 ॥
      
      शतमख मणि नीला चारु कल्हार हस्ता
      स्तन भर नमिताङ्गी सान्द्र वात्सल्य सिन्धुः ।
      अलक विनिहिताभिः स्रग्भिराकृष्ट नाथा
      विलसतु हृदि गोदा विष्णुचित्तात्मजा नः ॥ 28 ॥
      
      इति विकसित भक्तेरुत्थितां वेङ्कटेशात्
      बहुगुण रमणीयां वक्ति गोदास्तुतिं यः ।
      स भवति बहुमान्यः श्रीमतो रङ्गभर्तुः
      चरण कमल सेवां शाश्वतीमभ्युपैष्यन् ॥ 29 ॥
      

* * * * *

कवितार्किकसिंहाय कल्याणगुणशालिने .
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ..
* * * * *
img

raghuviira gadyam
img

raghuviira gadyam

श्रीमान् वेङ्कट नाथार्यः कवितार्किक केसरी ।
वेदान्ता चार्य वर्योमे सन्निधत्तां सदाहृदि ॥
      
      जयत्याश्रित संत्रास ध्वान्त विध्वंसनोदयः ।
      प्रभावान् सीतया देव्या परम-व्योम भास्करः ॥
      
      jaya jaya mahaaviira ! 
      mahaadhiira dhaureya ! 
      devaasura samara samaya samudita nikhila nirjara nirdhaarita 
           niravadhikamaahaatmya ! 
      dashavadana damita daivata parishhadabhyarthita daasharathi-bhaava !
      dinakara kula kamala divaakara !
      दिविषदधिपति रण सहचरण चतुर दशरथ चरम-ऋण 
           विमोचन !
      कोसल-सुता कुमार-भाव कञ्चुकित कारणाकार !
      kaumaara keli gopaayita kaushikaadhvara !
      रणाध्वर धुर्य भव्य दिव्यास्त्र बृन्द वन्दित ! 
      प्रणत जन विमत विमथन दुर्ललितदोर्ललित ! 
      तनुतर विशिख विताडन विघटित विशरारु शरारु 
           ताटका ताटकेय ! 
      जड-किरण शकल-धरजटिल नट पति-मकुट नटन-पटु 
           विबुध-सरिद्-अति-बहुल मधु-गलन ललित-पद 
           नलिन-रज-उप-मृदित निज-वृजिन जहदुपल-तनु-रुचिर 
           parama-muni vara-yuvati nuta ! 
      kushika-sutakathita vidita nava vividha katha ! 
      maithila nagara sulochanaa lochana chakora chandra ! 
      खण्ड-परशु कोदण्ड प्रकाण्ड खण्डन शौण्ड भुज-दण्ड ! 
      चण्ड-कर किरण-मण्डल बोधित पुण्डरीक वन रुचि लुण्टाक लोचन ! 
      मोचित जनक हृदय शङ्कातङ्क !
      परिहृत निखिल नरपति वरण जनक-दुहित कुच-तट विहरण 
           समुचित करतल !
      शतकोटि शतगुण कठिन परशु धर मुनिवर कर धृत 
           दुरवनम-तम-निज धनुराकर्षण प्रकाशित पारमेष्ठ्य ! 
      क्रतु-हर शिखरि कन्तुक विहृतिमुख जगदरुन्तुद 
           jitaharidanta-danturodanta dasha-vadana damana kushala dasha-shata-bhuja 
           नृपति-कुल-रुधिरझर भरित पृथुतर तटाक तर्पित 
           पितृक भृगु-पति सुगति-विहति कर नत परुडिषु परिघ !
      अनृत भय मुषित हृदय पितृ वचन पालन प्रतिज्ञावज्ञात 
           यौवराज्य !
      निषाद राज सौहृद सूचित सौशील्य सागर !
      भरद्वाज शासनपरिगृहीत विचित्र चित्रकूट गिरि कटक 
           तट रम्यावसथ !
      अनन्य शासनीय !
      प्रणत भरत मकुटतट सुघटित पादुकाग्र्याभिषेक निर्वर्तित 
           सर्वलोक योगक्षेम !
      पिशित रुचि विहित दुरित वल-मथन तनय बलिभुगनु-गति सरभसशयन तृण 
           shakala paripatana bhaya chakita sakala suramuni-vara-bahumata mahaastra saamarthya !
      द्रुहिण हर वल-मथन दुरालक्ष्य शर लक्ष्य !
      दण्डका तपोवन जङ्गम पारिजात !
      विराध हरिण शार्दूल !
      विलुलित बहुफल मख कलम रजनि-चर मृग मृगयारम्भ 
           संभृतचीरभृदनुरोध !
      त्रिशिरः शिरस्त्रितय तिमिर निरास वासर-कर !
      दूषण जलनिधि शोशाण तोषित ऋषि-गण घोषित विजय घोषण !
      खरतर खर तरु खण्डन चण्ड पवन !
      द्विसप्त रक्षः-सहस्र नल-वन विलोलन महा-कलभ !
      asahaaya shuura !
      anapaaya saahasa !
      महित महा-मृथ दर्शन मुदित मैथिली दृढ-तर परिरम्भण 
           विभवविरोपित विकट वीरव्रण !
      मारीच माया मृग चर्म परिकर्मित निर्भर दर्भास्तरण !
      विक्रम यशो लाभ विक्रीत जीवित गृघ्र-राजदेह दिधक्षा 
           लक्षित-भक्त-जन दाक्षिण्य !
      kalpita vibudha-bhaava kabandhaabhinandita !
      अवन्ध्य महिम मुनिजन भजन मुषित हृदय कलुष शबरी 
           मोक्षसाक्षिभूत !
      प्रभञ्जन-तनय भावुक भाषित रञ्जित हृदय !
      तरणि-सुत शरणागतिपरतन्त्रीकृत स्वातन्त्र्य !
      दृढ घटित कैलास कोटि विकट दुन्दुभि कङ्काल कूट दूर विक्षेप 
           दक्ष-दक्षिणेतर पादाङ्गुष्ठ दर चलन विश्वस्त सुहृदाशय !
      अतिपृथुल बहु विटपि गिरि धरणि विवर युगपदुदय विवृत चित्रपुङ्ग वैचित्र्य !
      विपुल भुज शैल मूल निबिड निपीडित रावण रणरणक जनक चतुरुदधि 
           विहरण चतुर कपि-कुल पति हृदय विशाल शिलातल-दारण दारुण शिलीमुख !
      अपार पारावार परिखा परिवृत परपुर परिसृत दव दहन 
           जवन-पवन-भव कपिवर परिष्वङ्ग भावित सर्वस्व दान !
      अहित सहोदर रक्षः परिग्रह विसंवादिविविध सचिव विप्रलम्भ समय 
           संरम्भ समुज्जृम्भित सर्वेश्वर भाव !
      सकृत्प्रपन्न जन संरक्षण दीक्षित !
      viira !
      satyavrata !
      pratishayana bhuumikaa bhuushhita payodhi pulina !
      pralaya shikhi parushha vishikha shikhaa shoshhitaakuupaara vaari puura !
      प्रबल रिपु कलह कुतुक चटुल कपि-कुल कर-तलतुलित हृत गिरिनिकर साधित 
           setu-padha siimaa siimantita samudra !
      द्रुत गति तरु मृग वरूथिनी निरुद्ध लङ्कावरोध वेपथु लास्य लीलोपदेश 
           देशिक धनुर्ज्याघोष !
      गगन-चर कनक-गिरि गरिम-धर निगम-मय निज-गरुड गरुदनिल लव गलित 
           vishha-vadana shara kadana !
      अकृत चर वनचर रण करण वैलक्ष्य कूणिताक्ष बहुविध रक्षो 
           बलाध्यक्ष वक्षः कवाट पाटन पटिम साटोप कोपावलेप !
      कटुरटद् अटनि टङ्कृति चटुल कठोर कार्मुक !
      विशङ्कट विशिख विताडन विघटित मकुट विह्वल विश्रवस्तनयविश्रम 
           समय विश्राणन विख्यात विक्रम !
      कुम्भकर्ण कुल गिरि विदलन दम्भोलि भूत निःशङ्क कङ्कपत्र !
      अभिचरण हुतवह परिचरण विघटन सरभस परिपतद् अपरिमितकपिबल 
           जलधिलहरि कलकल-रव कुपित मघव-जिदभिहनन-कृदनुज साक्षिक 
           raakshasa dvandva-yuddha !
      apratidvandva paurushha !
      त्र यम्बक समधिक घोरास्त्राडम्बर !
      सारथि हृत रथ सत्रप शात्रव सत्यापित प्रताप !
      शितशरकृतलवनदशमुख मुख दशक निपतन पुनरुदय दरगलित जनित 
           dara tarala hari-haya nayana nalina-vana ruchi-khachita nipatita sura-taru kusuma vitati 
           surabhita ratha patha !
      akhila jagadadhika bhuja bala vara bala dasha-lapana lapana dashaka lavana-janita kadana 
           paravasha rajani-chara yuvati vilapana vachana samavishhaya nigama shikhara nikara 
           मुखर मुख मुनि-वर परिपणित!
      अभिगत शतमख हुतवह पितृपति निरृति वरुण पवन धनदगिरिशप्रमुख 
           सुरपति नुति मुदित !
      अमित मति विधि विदित कथित निज विभव जलधि पृषत लव !
      विगत भय विबुध विबोधित वीर शयन शायित वानर पृतनौघ !
      स्व समय विघटित सुघटित सहृदय सहधर्मचारिणीक !
      विभीषण वशंवदी-कृत लङ्कैश्वर्य !
      निष्पन्न कृत्य !
      kha pushhpita ripu paksha !
      पुष्पक रभस गति गोष्पदी-कृत गगनार्णव !
      प्रतिज्ञार्णव तरण कृत क्षण भरत मनोरथ संहित सिंहासनाधिरूढ !
      स्वामिन् !
      राघव सिंह !
      हाटक गिरि कटक लडह पाद पीठ निकट तट परिलुठित निखिलनृपति किरीट 
           कोटि विविध मणि गण किरण निकर नीराजितचरण राजीव !
      दिव्य भौमायोध्याधिदैवत !
      पितृ वध कुपित परशु-धर मुनि विहित नृप हनन कदन पूर्वकालप्रभव 
           शत गुण प्रतिष्ठापित धार्मिक राज वंश !
      shucha charita rata bharata kharvita garva gandharva yuutha giita vijaya gaathaashata !
      shaasita madhu-suta shatrughna sevita !
      कुश लव परिगृहीत कुल गाथा विशेष !
      विधि वश परिणमदमर भणिति कविवर रचित निज चरितनिबन्धन निशमन 
           निर्वृत !
      सर्व जन सम्मानित !
      पुनरुपस्थापित विमान वर विश्राणन प्रीणित वैश्रवण विश्रावित यशः 
           प्रपञ्च !
      पञ्चतापन्न मुनिकुमार सञ्जीवनामृत !
      त्रेतायुग प्रवर्तित कार्तयुग वृत्तान्त !
      अविकल बहुसुवर्ण हय-मख सहस्र निर्वहण निर्व र्तित निजवर्णाश्रम धर्म !
      sarva karma samaaraadhya !
      sanaatana dharma !
      साकेत जनपद जनि धनिक जङ्गम तदितर जन्तु जात दिव्य गति दान दर्शित नित्य
           nissiima vaibhava !
      bhava tapana taapita bhaktajana bhadraaraama !
      shrii raamabhadra !
      नमस्ते पुनस्ते नमः ॥
      
      चतुर्मुखेश्वरमुखैः पुत्र पौत्रादि शालिने ।
      नमः सीता समेताय रामाय गृहमेधिने ॥
      
      कविकथक सिंहकथितं
      कठोत सुकुमार गुम्भ गम्भीरम् ।
      भव भय भेषजमेतत्
      पठत महावीर वैभवं सुधियः ॥
      

* * * * *

कवितार्किकसिंहाय कल्याणगुणशालिने .
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ..
* * * * *
img

hayagriiva
स्तोत्रम्
दशावतार
स्तोत्रम्
न्यास
दशकम्
सुदर्शना-
ष्टकम्
वैराग्य
पञ्चकम्
श्री स्तुतिः
गोदा स्तुतिः
रघुवीर
गद्यम्








    These pages are maintained
    as a small step in fostering
    sanaatana saampradaayam.

    ITRANS transliteration scheme has been generally followed for all Sanskrit words written in Roman script, and adapted where appropriate, for easy reading.


    These pages do not represent the official views of
    any group or organization.

    img and img Netscape

    TRIPOD
    Get your own Free Home Page

    img Go To: stotraas list