For the serious practitioners who
are starting for the first time,
![]()
स भूमिं विश्वतो वृत्वा । अत्यतिष्ठद्दशांगुळम् ॥ 1 ॥
पुरुष eved.Gm सर्वम् । यद्भूतं यच्च भव्यम् ।
एतावानस्य महिमा । अतो jyaayaaa.Gshcha पूरुषः ।
त्रिपादूर्ध्व उदैत्पुरुषः । पादोऽस्येहाभवात्पुनः ।
तस्माद् विराडजायत । विराजो अधि पूरुषः ।
यत्पुरुषेण हविषा । देवा यज्ञमतन्वत ।
सप्तास्यासन्परिधयः । त्रिस्सप्तसमिधः कृताः ।
तं यज्ञं बर्हिषि प्रौक्षन् । पुरुषं जातमग्रतः ।
तस्माद्यज्ञाथ्सर्वहुतः । सम्भृतं पृषदाज्यम् ।
तस्माद्यज्ञात्सर्वहुतः । ऋचस्सामानि जज्ञिरे ।
तस्मादश्वा अजायन्त । ये के चोभयादतः ।
यत्पुरुषं व्यदधुः । कतिधा व्यकल्पयन् ।
ब्राह्मणोऽस्य मुखमासीत् । बाहू राजन्यः कृतः ।
चन्द्रमा मनसो जातः । चक्षोस्सूर्यो अजायत ।
नाभ्या आसीदन्तरिक्षम् । शीर्ष्णो द्यौस्समवर्तत ।
वेदाहमेतं पुरुषं महान्तम् । आदित्यवर्णं तमसस्तुपारे ।
धाता पुरस्ताद्यमुदाजहार । शक्रः प्रविद्वान्प्रदिशश्चतस्रः ।
यज्ञेन यज्ञमयजन्त देवाः । तानि धर्माणि प्रथमान्यासन् ।
|| उत्तरानुवाकः ॥
तस्य त्वष्टा विदधद्रूपमेति । तत्पुरुषस्य विश्वमाजानमग्रे ॥ 1 ॥
वेदाहमेतं पुरुषं महान्तम् । आदित्यवर्णं तमसः परस्तात् ।
प्रजापतिश्चरति गर्भे अन्तः । अजायमानो बहुधा विजायते ।
यो देवेभ्य आतपति । यो देवानां पुरोहितः ।
रुचं ब्राह्मं जनयन्तः । देवा अग्रे तदब्रुवन् ।
hriishcha te lakshmiishcha patnyau | ahoraatre paarshve |
* * * * * ![]()
![]()
विश्वं naaraayaNa.M देवमक्षरं परमं प्रभुम् ॥ 1 ॥
विश्वतः परमं नित्यं विश्वं naaraayaNa.M हरिम् ।
पतिं विश्वस्यात्मेश्वर .Gm shaashvata.Gm शिवमच्युतम् ।
नारायणपरं ब्रह्म तत्वं नारायणः परः ।
यच्च kiJN^chijjagatyasmin.h दृश्यते श्रूयतेऽपि वा ।
अनन्तमव्ययं कवि .Gm समुद्रेऽन्तं विश्वशम्भुवम् ।
अधो निष्ट्या वितस्त्यां तु नाभ्यामुपरि तिष्ठति ।
santata.Gm सिराभिस्तु लम्बत्या कोशसन्निभम् ।
तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः ।
सन्तापयति स्वं देहमापादतलमस्तकम् ।
नीलतोयदमध्यस्था विद्युल्लेखेव भास्वरा ।
तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः ।
ऋत .Gm सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गळम् ।
ओं नारायणाय विद्महे वासुदेवाय धीमहि ।
* * * * * ![]() ![]()
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ 1 ॥
तां म आवह जातवेदो लक्ष्मी मनपगामिनीम् ।
अश्वपूर्वा रथमध्यां हस्तिनादप्रबोधिनीम् ।
कां सोस्मि तां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
चन्द्रां प्रभासां यशसा ज्वलन्ती श्रियं लोके देवजुष्टामुदाराम् ।
आदित्यवर्णे तपदोऽधि जातो वनस्पतिस्तव वृक्षोऽथ बिल्वः ।
उपैतु मां देवसखः कीर्तिश्च मणिना सह ।
क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीर्नाशयाम्यहम् ।
गन्धद्वारां दुराधर्षान्नित्यपुष्टां करीषिणीम् ।
मनसः काममाकूतिं वाचस्सत्यमशीमहि ।
कर्दमेन प्रजा भूता मयि संभव कर्दम ।
आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे ।
आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् ।
आर्द्रां यःकरिणीं यष्टिं सुवर्णां हेममालिनीम् ।
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदळायताक्षि ।
श्रियै जातः श्रिय आनिर्याय श्रियं वयो जनितृभो दधातु ।
श्रिय एवैनं तच्छ्रियामादधाति ।
ओं महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि ।
* * * * * ![]()
भूमिर्भूम्ना द्यौर्वरिणाऽन्तरिक्षं महित्वा । उपस्थेते देव्यदितेऽग्निमन्नादमन्नाद्यायादधे ॥ 1 ॥
आऽयं गौः पृश्निरक्रमीदसनन्मातरं पुनः ।
त्रि .Gm शद्धाम विराजति वाक्पतङ्गाय शिश्रिये ।
अस्य प्राणादपानत्यन्तश्चरति रोचना ।
यत्वा क्रुद्धः परो वप मन्युना यदवर्त्या ।
यत्ते मन्युपरोत्पस्य पृथिवीमनु दध्वसे ।
* * * * * ![]()
गृणाहि ॥
धृतवती सवितराधिपत्यैः पयस्वती रन्तिराशानो अस्तु ।
बृहस्पतिर्मातरिश्वोत वायुस्सन्धुवाना वाता अभि नो गृणन्तु ।
* * * * * ![]()
These pages are maintained
ITRANS transliteration scheme has been generally followed for all Sanskrit words written in Roman script, and adapted where appropriate, for easy reading. These pages do not represent the official views of any group or organization.
![]() Get your own Free Home Page ![]()
|